On This Page
Chapter Two – Krishna's First Lessons: The Soul's Eternal Journey
In our last chapter, Arjuna, the great warrior, was completely overwhelmed. He didn't want to fight his family and friends. He laid down his bow, heartbroken and full of despair.
Now, in this chapter, Lord Krishna—Arjuna's best friend, charioteer, and actually God Himself—starts to speak! This isn't just any talk; it's the very beginning of the amazing wisdom of the Bhagavad Gita. Krishna is going to tell Arjuna some incredible truths about life, death, duty, and how to find true peace. It's like a secret code for how to live, given by God Himself!
Get ready to have your minds opened!
Krishna Tells Arjuna to Stop Being Weak¹
The story opens with Sanjaya, the special advisor who could see everything, continuing his narration to blind King Dhritarashtra. "Sañjayaḥ uvāca: tam tathā kṛpayā āviṣṭam aśru-pūrṇa-ākula-īkṣaṇam viṣīdantam idam vākyam uvāca madhu-sūdanaḥ."¹ Sanjaya said: "Unto Arjuna, tam, who was thus, tathā, overwhelmed by compassion, kṛpayā āviṣṭam, whose eyes were full of tears and disturbed, aśru-pūrṇa-ākula-īkṣaṇam, and who was lamenting, viṣīdantam—to him, Krishna, Madhu-sūdanaḥ, spoke these words, idam vākyam uvāca."
Dr. Suka Dev's Insight: Kṛpayā āviṣṭam means 'overwhelmed by compassion.' Arjuna felt so much pity for his relatives, but it made him weak! And Madhu-sūdanaḥ is a cool name for Krishna, meaning 'the killer of the Madhu demon.' Sanjaya uses this name to remind us that Krishna is not just a friend; He is a powerful God who defeats evil, hinting that He will now defeat Arjuna's confusion.
Then, Lord Krishna spoke, His voice clear and direct, cutting through Arjuna's sadness like a sharp sword: "Śrī-bhagavān uvāca: kutaḥ tvā kaśmalam idam viṣame samupasthitam anārya-juṣṭam asvargyam akīrti-karam arjuna."² "Lord Krishna said: 'My dear Arjuna, arjuna! Where did this dirtiness, kaśmalam, this weakness, come from? It has appeared right now, samupasthitam, in this hour of crisis, viṣame! It's practiced by people who don't know the value of life, anārya-juṣṭam, it won't lead to higher planets, asvargyam, and it will bring you dishonor, akīrti-karam!'"
"Klaibyam mā sma gamaḥ pārtha na etat tvayi upapadyate kṣudram hṛdaya-daurbalyam tyaktvā uttiṣṭha param-tapa."³ "O son of Pritha, pārtha! Don't give in to weakness, klaibyam mā sma gamaḥ! This just doesn't suit you, na etat tvayi upapadyate! Throw away this petty, kṣudram, weakness of heart, hṛdaya-daurbalyam, and get up, uttiṣṭha, O chastiser of enemies, param-tapa!" Krishna's words are strong and firm here, trying to snap Arjuna out of his despair.
Arjuna Counters and Asks Krishna for Guidance⁴
Arjuna, still in distress, tried to argue back, explaining his difficult situation: "Arjunaḥ uvāca: katham bhīṣmam aham saṅkhye droṇam ca madhu-sūdana iṣubhiḥ pratiyotsyāmi pūjā-arhau ari-sūdana."⁴ Arjuna said: "How, katham, O killer of Madhu, Madhu-sūdana, can I counterattack, pratiyotsyāmi, Bhishma and Drona, pūjā-arhau—those who are worthy of worship—with arrows, iṣubhiḥ, in this fight, saṅkhye, O killer of enemies, ari-sūdana?"
"Gurūn ahatvā hi mahā-anubhāvān śreyaḥ bhoktum bhaikṣyam api iha loke hatvā artha-kāmān tu gurūn iha eva bhuñjīya bhogān rudhira-pradigdhān."⁵ "It is certainly better, śreyaḥ, to live by begging, bhaikṣyam, in this world, iha loke, rather than killing my superiors, gurūn ahatvā, who are great souls, mahā-anubhāvān! Because if I kill them, hatvā, even if I gain from it, artha-kāmān, I would only enjoy pleasures, bhogān, that are stained with blood, rudhira-pradigdhān!"
"Na ca etat vidmaḥ katarat naḥ garīyaḥ yat vā jayema yadi vā naḥ jayeyuḥ yān eva hatvā na jijīviṣāmaḥ te avasthitāḥ pramukhe dhārtarāṣṭrāḥ."⁶ "And we don't even know, na ca etat vidmaḥ, which is better, katarat naḥ garīyaḥ, for us! Should we conquer them, yat vā jayema, or should they conquer us, yadi vā naḥ jayeyuḥ? We wouldn't even want to live, na jijīviṣāmaḥ, if we killed those who stand before us, pramukhe, the sons of Dhritarashtra!"
Finally, overwhelmed and completely confused about what was right, Arjuna surrendered to Krishna for guidance. "Kārpaṇya-doṣa-upahata-svabhāvaḥ pṛcchāmi tvām dharma-sammūḍha-cetāḥ yat śreyaḥ syāt niścitam brūhi tat me śiṣyaḥ te aham śādhi mām tvām prapannam."⁷ "My heart is now weak from confusion, kārpaṇya-doṣa-upahata-svabhāvaḥ—meaning 'my nature is afflicted by the weakness of miserliness.' My mind is bewildered about my duty, dharma-sammūḍha-cetāḥ! I am asking you, pṛcchāmi tvām: please tell me confidently, brūhi tat me niścitam, what is best for me, yat śreyaḥ syāt! I am your student, śiṣyaḥ te aham, and I have surrendered to You, tvām prapannam! Please just instruct me, śādhi mām!"
"Na hi prapaśyāmi mama apanudyāt yat śokam ucchoṣaṇam indriyāṇām avāpya bhūmau asapatnam ṛddham rājyam surāṇām api ca ādhipatyam."⁸ "I certainly don't see, na hi prapaśyāmi, how this grief, śokam, which is drying up my senses, ucchoṣaṇam indriyāṇām, can be driven away, apanudyāt, even if I achieve a rich, ṛddham, rival-free kingdom on Earth, asapatnam rājyam, or even the leadership, ādhipatyam, of the gods, surāṇām!"
Krishna Begins His Teachings: The Soul Never Dies⁹
Sanjaya continued to Dhritarashtra, describing the pivotal moment: "Sañjayaḥ uvāca: evam uktvā hṛṣīkeśam guḍākeśaḥ param-tapaḥ na yotsye iti govindam uktvā tūṣṇīm babhūva ha."⁹ "Sanjaya said: After speaking thus, evam uktvā, to Krishna, Hṛṣīkeśam (the Lord of the senses), Arjuna, guḍākeśaḥ (meaning 'one who has conquered sleep and ignorance'), the chastiser of enemies, param-tapaḥ, simply said, 'I shall not fight, na yotsye iti,' to Krishna, govindam (meaning 'the giver of pleasure to the senses'), and then became silent, tūṣṇīm babhūva ha!"
Dr. Suka Dev's Insight: This is the moment, kids, when the Bhagavad Gita truly begins! Arjuna, the mighty warrior, has given up. He's completely confused. And now, Krishna, God Himself, will start to reveal the deepest truths about life.
Then, Lord Krishna (as Hṛṣīkeśaḥ, the master of the senses) spoke to Arjuna, who was lamenting, viṣīdantam, right between the two armies. He spoke with a gentle, yet powerful, smile: "Tam uvāca hṛṣīkeśaḥ prahasan iva bhārata senayoḥ ubhayoḥ madhye viṣīdantam idam vacaḥ."¹⁰
And what did He say? The words that would change Arjuna's life, and ours:
"Śrī-bhagavān uvāca: aśocyān anvaśocaḥ tvam prajñā-vādān ca bhāṣase gata-asūn agata-asūn ca na anuśocanti paṇḍitāḥ."¹¹ "Lord Krishna said: 'You are lamenting, anvaśocaḥ tvam, for things that are not worthy of grief, aśocyān! Yet you speak learned words, prajñā-vādān ca bhāṣase! Those who are truly learned, paṇḍitāḥ, do not lament for the living or the dead, gata-asūn agata-asūn ca na anuśocanti!'"
Dr. Suka Dev's Insight: This is the absolute core teaching, kids: the soul is eternal! Krishna is telling Arjuna: "You're crying about bodies, but the real 'you' (the soul) can never die. And the real 'them' (their souls) also cannot die!"
"Na tu eva aham jātu na āsam na tvam na ime jana-adhipāḥ na ca eva na bhaviṣyāmaḥ sarve vayam ataḥ param."¹² "Never was there a time when I, aham, did not exist, na āsam, nor you, na tvam, nor all these kings, na ime jana-adhipāḥ! And never will any of us cease to exist, na ca eva na bhaviṣyāmaḥ, in the future, ataḥ param! We all existed before, we exist now, and we will all continue to exist!"
"Dehinaḥ asmin yathā dehe kaumāram yauvanam jarā tathā deha-antara-prāptiḥ dhīraḥ tatra na muhyati."¹³ "Just as the living soul, dehinaḥ, in this body, asmin dehe, passes through childhood, kaumāram, youth, yauvanam, and old age, jarā—similarly, the soul gains another body, deha-antara-prāptiḥ! A wise person, dhīraḥ, is never confused by such a change, tatra na muhyati!"
Dr. Suka Dev's Insight: This is like changing clothes, kids! When your old shirt gets worn out, you don't cry; you just put on a new one. The body gets old, but the person inside is always the same soul.
"Mātrā-sparśāḥ tu kaunteya śīta-uṣṇa-sukha-duḥkha-dāḥ āgama-apāyinaḥ anityāḥ tān titikṣasva bhārata."¹⁴ "O son of Kunti, kaunteya, contact with the senses, mātrā-sparśāḥ, brings happiness and distress, heat and cold! They come and go, āgama-apāyinaḥ, they are temporary, anityāḥ! So, O descendant of Bharata, bhārata, just try to tolerate them, tān titikṣasva!" Krishna is saying, feelings are temporary, like hot and cold weather; don't let them bother you too much.
"Yam hi na vyathayanti ete puruṣam puruṣa-ṛṣabha sama-duḥkha-sukham dhīram saḥ amṛtatvāya kalpate."¹⁵ "O best among men, puruṣa-ṛṣabha! That person whom these feelings do not disturb, yam hi na vyathayanti ete, who remains steady in happiness and distress, sama-duḥkha-sukham dhīram—he is certainly eligible for liberation, saḥ amṛtatvāya kalpate!"
"Na asataḥ vidyate bhāvaḥ na abhāvaḥ vidyate sataḥ ubhayoḥ api dṛṣṭaḥ antaḥ tu anayoḥ tattva-darśibhiḥ."¹⁶ "That which is not real, asataḥ (like our changing bodies and temporary feelings), has no lasting existence, na vidyate bhāvaḥ! And that which is eternal, sataḥ (the soul), never ceases to exist, na abhāvaḥ vidyate! The wise who see the truth, tattva-darśibhiḥ, have understood the nature of both, ubhayoḥ api dṛṣṭaḥ antaḥ."
"Avināśi tu tat viddhi yena sarvam idam tatam vināśam avyayasya asya na kaścit kartum arhati."¹⁷ "Know that which spreads throughout the entire body, yena sarvam idam tatam, is indestructible, avināśi! No one can destroy that imperishable being, vināśam avyayasya asya na kaścit kartum arhati." This is the soul!
"Anta-vantaḥ ime dehāḥ nityasya uktāḥ śarīriṇaḥ anāśinaḥ aprameyasya tasmāt yudhyasva bhārata."¹⁸ "These material bodies, ime dehāḥ, have an end, anta-vantaḥ! But the soul within, śarīriṇaḥ, is eternal, nityasya, never to be destroyed, anāśinaḥ, and immeasurable, aprameyasya! Therefore, tasmāt, O descendant of Bharata, bhārata, fight, yudhyasva!"
"Yaḥ enam vetti hantāram yaḥ ca enam manyate hatam ubhau tau na vijānītaḥ na ayam hanti na hanyate."¹⁹ "Anyone who thinks the soul kills, yaḥ enam vetti hantāram, and anyone who thinks it is killed, yaḥ ca enam manyate hatam—both of them are ignorant, ubhau tau na vijānītaḥ! The soul neither kills, na ayam hanti, nor is killed, na hanyate!"
"Na jāyate mriyate vā kadācit na ayam bhūtvā bhavitā vā na bhūyaḥ ajaḥ nityaḥ śāśvataḥ ayam purāṇaḥ na hanyate hanyamāne śarīre."²⁰ "The soul is never born, na jāyate, nor does it ever die, mriyate vā kadācit! It has not come into being, nor will it ever come into being again! It is unborn, ajaḥ, eternal, nityaḥ, permanent, śāśvataḥ, and the oldest, purāṇaḥ! It is not killed, na hanyate, even when the body is killed, hanyamāne śarīre!"
"Veda avināśinam nityam yaḥ enam ajam avyayam katham saḥ puruṣaḥ pārtha kam ghātayati hanti kam."²¹ "O son of Pritha, pārtha! One who knows the soul to be indestructible, avināśinam, eternal, nityam, unborn, ajam, and unchangeable, avyayam—how can that person, saḥ puruṣaḥ, cause anyone to be killed, kam ghātayati, or kill anyone, hanti kam?"
"Vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naraḥ aparāṇi tathā śarīrāṇi vihāya jirṇāni anyāni saṁyāti navāni dehī."²² "Just as a person, naraḥ, gives up, vihāya, old and worn-out clothes, vāsāṁsi jīrṇāni, and accepts new ones, navāni gṛhṇāti aparāṇi—similarly, the embodied soul, dehī, gives up old and useless bodies, śarīrāṇi vihāya jirṇāni, and accepts new ones, anyāni saṁyāti navāni!" This is that "changing clothes" analogy, kids! It makes the soul's journey easy to picture.
"Na enam chindanti śastrāṇi na enam dahati pāvakaḥ na ca enam kledayanti āpaḥ na śoṣayati mārutaḥ."²³ "No weapons, śastrāṇi, can cut this soul, na enam chindanti! Fire, pāvakaḥ, cannot burn it, na enam dahati! Water, āpaḥ, cannot moisten it, na ca enam kledayanti! And the wind, mārutaḥ, cannot dry it, na śoṣayati!"
"Acchedyaḥ ayam adāhyaḥ ayam akledyaḥ aśoṣyaḥ eva ca nityaḥ sarva-gataḥ sthāṇuḥ acalaḥ ayam sanātanaḥ."²⁴ "This soul is unbreakable, acchedyaḥ, unburnable, adāhyaḥ, undissolvable, akledyaḥ, and cannot be dried, aśoṣyaḥ! It is everlasting, nityaḥ, present everywhere, sarva-gataḥ, unchangeable, sthāṇuḥ, immovable, acalaḥ, and eternally the same, sanātanaḥ!"
"Avyaktaḥ ayam acintyaḥ ayam avikāryaḥ ayam ucyate tasmāt evam viditvā enam na anuśocitum arhasi."²⁵ "This soul is invisible, avyaktaḥ, inconceivable, acintyaḥ, and unchangeable, avikāryaḥ! Therefore, tasmāt, knowing this about the soul, evam viditvā enam, you should not, na arhasi, lament, anuśocitum!" Krishna tells Arjuna, because the soul is eternal, there is no real death to mourn.
Arjuna's Duty: Fight With Honor, Not Fear²⁶
Krishna now shifts His teaching to Arjuna's specific duty as a warrior, even if Arjuna doesn't believe the soul is eternal.
"Atha ca enam nitya-jātam nityam vā manyase mṛtam tathā api tvam mahā-bāho na enam śocitum arhasi."²⁶ "However, atha, if you still think this soul is always born and always dies, nitya-jātam nityam vā manyase mṛtam—even then, tathā api, O mighty-armed one, mahā-bāho, you should not, na arhasi, lament, śocitum, for it!"
"Jātasya hi dhruvaḥ mṛtyuḥ dhruvam janma mṛtasya ca tasmāt aparihārye arthe na tvam śocitum arhasi."²⁷ "For one who has taken birth, jātasya hi, death is certain, dhruvaḥ mṛtyuḥ! And for one who has died, birth is certain, dhruvam janma mṛtasya ca! Therefore, tasmāt, in matters that are unavoidable, aparihārye arthe, you should not, na arhasi, lament, śocitum!" Krishna is saying, life and death are a cycle; it's natural.
"Avyakta-ādīni bhūtāni vyakta-madhyāni bhārata avyakta-nidhanāni eva tatra kā paridevanā."²⁸ "All created beings, bhūtāni, are unmanifested, avyakta-ādīni, before birth. They are manifested, vyakta-madhyāni, in the middle (during life), and unmanifested, avyakta-nidhanāni, again when they are destroyed, eva! So, O descendant of Bharata, bhārata, what cause is there for lamentation, kā paridevanā?" They just come and go from unseen states.
"Āścarya-vat paśyati kaścit enam āścarya-vat vadati tathā eva ca anyaḥ āścarya-vat ca enam anyaḥ śṛṇoti śrutvā api enam veda na ca eva kaścit."²⁹ "Someone sees this soul as amazing, āścarya-vat paśyati! Someone else speaks of it as amazing, āścarya-vat vadati! And another hears of it as amazing, āścarya-vat śṛṇoti! Yet, even after hearing about it, śrutvā api enam, no one truly knows it, na ca eva kaścit veda!"
"Dehī nityam avadhyaḥ ayam dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvam śocitum arhasi."³⁰ "The owner of the material body, dehī, this soul, ayam, can never be killed, nityam avadhyaḥ, in anyone's body, dehe sarvasya, O descendant of Bharata, bhārata! Therefore, tasmāt, you should not, na arhasi, lament, śocitum, for any living being, sarvāṇi bhūtāni!" Krishna is reinforcing that the soul is indestructible.
Now, Krishna brings it directly back to Arjuna's role: "Sva-dharmam api ca avekṣya na vikampitum arhasi dharmyāt hi yuddhāt śreyaḥ anyat kṣatriyasya na vidyate."³¹ "Also, considering your own duty, sva-dharmam api ca avekṣya, you should not, na arhasi, hesitate, vikampitum! Indeed, for a kshatriya, kṣatriyasya hi, there is no better engagement, śreyaḥ anyat na vidyate, than fighting for religious principles, dharmyāt yuddhāt!"
Dr. Suka Dev's Insight: Sva-dharmam (sva-dhar-mam) is super important, kids! It means 'one's own duty' or 'one's natural role.' Krishna is telling Arjuna: "This isn't just a fight; it's your dharma, your sacred duty as a warrior, to uphold righteousness."
"Yadṛcchayā ca upapannam svarga-dvāram apāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam."³² "And O son of Pritha, pārtha, happy warriors, sukinaḥ kṣatriyāḥ, find such a fight, yuddham īdṛśam, coming to them by chance, yadṛcchayā upapannam, like an open door to the heavenly planets, svarga-dvāram apāvṛtam!"
"Atha cet tvam imam dharmyam saṅgrāmam na kariṣyasi tataḥ sva-dharmam kīrtim ca hitvā pāpam avāpsyasi."³³ "Therefore, atha, if you do not perform this religious battle, dharmyam saṅgrāmam na kariṣyasi, then you will lose your own duty, sva-dharmam, and your reputation, kīrtim ca hitvā, and you will certainly gain sinful reactions, pāpam avāpsyasi!"
"Akīrtim ca api bhūtāni kathayiṣyanti te avyayām sambhāvitasya ca akīrtiḥ maraṇāt atiricyate."³⁴ "Also, all people, bhūtāni, will speak of your lasting dishonor, akīrtim avyayām, forever, avyayām! For a respected man, sambhāvitasya, ill fame, akīrtiḥ, is worse than death, maraṇāt atiricyate!"
"Bhayāt raṇāt uparatam maṁsyante tvām mahā-rathāḥ yeṣām ca tvam bahu-mataḥ bhūtvā yāsyasi lāghavam."³⁵ "The great generals, mahā-rathāḥ, will think you stopped fighting, raṇāt uparatam, out of fear, bhayāt! And you, who were held in high esteem, bahu-mataḥ, by them, will become of decreased value, yāsyasi lāghavam!"
"Avācya-vādān ca bahūn vadiṣyanti tava ahitāḥ nindantaḥ tava sāmarthyam tataḥ duḥkha-taram nu kim."³⁶ "Your enemies, ahitāḥ, will speak many unkind words, avācya-vādān, about you! They will criticize your ability, nindantaḥ tava sāmarthyam! What could be more painful than that, tataḥ duḥkha-taram nu kim?"
Work with a Steady Mind: The Path of Karma Yoga³⁷
Krishna now gives Arjuna a different way to think about actions, one that frees him from worry.
"Hataḥ vā prāpsyasi svargam jitvā vā bhokṣyase mahīm tasmāt uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ."³⁷ "If you are killed, hataḥ vā, you will gain the heavenly kingdom, prāpsyasi svargam! If you conquer, jitvā vā, you will enjoy the Earth, bhokṣyase mahīm! Therefore, tasmāt, O son of Kunti, kaunteya, get up, uttiṣṭha, and be determined, kṛta-niścayaḥ, to fight, yuddhāya!"
"Sukha-duḥkhe same kṛtvā lābha-alābhau jaya-ajayau tataḥ yuddhāya yujyasva na evam pāpam avāpsyasi."³⁸ "Treat happiness and distress equally, sukha-duḥkhe same kṛtvā! Also, treat profit and loss, lābha-alābhau, and victory and defeat, jaya-ajayau, equally! After that, tataḥ, just engage in the fight, yuddhāya yujyasva! By doing this, na evam, you will never gain sin, pāpam avāpsyasi!" This is a powerful instruction, kids: don't let the results of your actions make you happy or sad; just do your duty!
"Eṣā te abhihitā sāṅkhye buddhiḥ yoge tu imām śṛṇu buddhyā yuktaḥ yayā pārtha karma-bandham prahāsyasi."³⁹ "I have now explained this knowledge, eṣā te abhihitā, to you in terms of analytical study, sāṅkhye buddhiḥ. But now, O son of Pritha, pārtha, just hear about this intelligence, imām śṛṇu, in terms of work without desire for results, yoge! By acting with this intelligence, buddhyā yuktaḥ, you can be released from the bondage of actions, karma-bandham prahāsyasi!"
Dr. Suka Dev's Insight: Sāṅkhye (saan-khye) is a deep word, kids. It refers to a type of philosophical study where you analyze the material world and the spirit. But then Krishna introduces yoga (yo-ga) here, which means 'linking' or 'connecting' to God through action. The key idea is that you can act without getting caught by the good or bad results, if you do it with a special kind of intelligence. This is the start of Karma Yoga!
"Na iha abhikrama-nāśaḥ asti pratyavāyaḥ na vidyate su-alpam api asya dharmasya trāyate mahataḥ bhayāt."⁴⁰ "In this path of working without attachment, iha yoga, there is no loss in effort, na abhikrama-nāśaḥ asti! There is no decrease in progress, pratyavāyaḥ na vidyate! Even a little bit of this spiritual duty, su-alpam api asya dharmasya, can save one from very great danger, trāyate mahataḥ bhayāt!" This means every little step on this path is worth it!
"Vyavasāya-ātmikā buddhiḥ ekā iha kuru-nandana bahu-śākhāḥ hi anantāḥ ca buddhayaḥ avyavasāyinām."⁴¹ "O beloved child of the Kurus, kuru-nandana! Intelligence that is resolute in Krishna consciousness, vyavasāya-ātmikā buddhiḥ, is only one, ekā! But the intelligences of those who are not fixed, avyavasāyinām, are unlimited, anantāḥ, and have many branches, bahu-śākhāḥ!"
Dr. Suka Dev's Insight: Vyavasāya-ātmikā buddhiḥ (vya-va-say-at-mi-ka bood-dhih) means 'resolute intelligence' or 'one-pointed determination.' Krishna is saying if your mind is fixed on God, it's clear and simple. If it's not, it's like a tree with a million branches, going in every direction, and you get lost!
"Yām imām puṣpitām vācam pravadanti avipaścitaḥ veda-vāda-ratāḥ pārtha na anyat asti iti vādinaḥ."⁴²⁻⁴³ "Those who speak flowery words, puṣpitām vācam, O son of Pritha, pārtha—men with little knowledge, avipaścitaḥ—who love to argue about the Vedas, veda-vāda-ratāḥ, say there is nothing else, na anyat asti iti vādinaḥ! They are full of desires for sense enjoyment, kāma-ātmānaḥ, and aim for heavenly planets, svarga-parāḥ, saying it results in good birth and rewards for activities, janma-karma-phala-pradām, involving many ceremonies, kriyā-viśeṣa-bahulām, for progress towards enjoyment and power, bhoga-aiśvarya-gatim prati." Krishna is warning against focusing only on temporary heavenly rewards.
"Bhoga-aiśvarya-prasaktānām tayā apahṛta-cetasām vyavasāya-ātmikā buddhiḥ samādhau na vidhīyate."⁴⁴ "For those attached to material enjoyment and power, bhoga-aiśvarya-prasaktānām, whose minds, cetasām, are stolen away by such things, tayā apahṛta—resolute intelligence, vyavasāya-ātmikā buddhiḥ, in a controlled mind, samādhau, never happens, na vidhīyate!"
"Trai-guṇya-viṣayāḥ vedāḥ nistrai-guṇyaḥ bhava arjuna nirdvandvaḥ nitya-sattva-sthaḥ niryoga-kṣemaḥ ātma-vān."⁴⁵ "The Vedas mainly deal with subjects related to the three modes of material nature, trai-guṇya-viṣayāḥ. O Arjuna, arjuna, be transcendental to these three modes, nistrai-guṇyaḥ bhava! Be free from duality, nirdvandvaḥ, always situated in pure spiritual existence, nitya-sattva-sthaḥ, free from worries about gain and protection, niryoga-kṣemaḥ, and established in your true self, ātma-vān!"
"Yāvān arthaḥ uda-pāne sarvataḥ sampluta-udake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ."⁴⁶ "All the purpose that a small well, uda-pāne, serves can also be served by a great reservoir of water, sarvataḥ sampluta-udake! Similarly, tāvān, all the Vedas serve the purpose of a person who knows the Supreme Truth, brāhmaṇasya vijānataḥ!"
Krishna then gives the most famous instructions on how to act in the world.
"Karmaṇi eva adhikāraḥ te mā phaleṣu kadācana mā karma-phala-hetuḥ bhūḥ mā te saṅgaḥ astu akarmaṇi."⁴⁷ "You have the right, adhikāraḥ, to perform your prescribed duties, karmaṇi eva! But never, mā kadācana, to the fruits of those actions, phaleṣu! Never be the cause of the results of your work, mā karma-phala-hetuḥ bhūḥ! And don't be attached to not doing your duties, mā te saṅgaḥ astu akarmaṇi!" This is a super famous verse, kids, teaching us to do our best without being worried about the reward!
"Yoga-sthaḥ kuru karmāṇi saṅgam tyaktvā dhanaṁjaya siddhi-asiddhyoḥ samaḥ bhūtvā samatvam yogaḥ ucyate."⁴⁸ "O Arjuna, dhanam-jaya! Perform your duties, kuru karmāṇi, with an even mind, yoga-sthaḥ, giving up all attachment, saṅgam tyaktvā! Be steady, samaḥ bhūtvā, in both success and failure, siddhi-asiddhyoḥ! This evenness of mind, samatvam, is called Yoga, yogaḥ ucyate!"
"Dūreṇa hi avaram karma buddhi-yogāt dhanaṁjaya buddhau śaraṇam anviccha kṛpaṇāḥ phala-hetavaḥ."⁴⁹ "O Arjuna, dhanam-jaya, discard actions that are lower or abominable, dūreṇa hi avaram karma, by the strength of your intelligence fixed on God, buddhi-yogāt! Seek full surrender, śaraṇam anviccha, in such consciousness, buddhau! For those who desire results from their work, phala-hetavaḥ, are misers, kṛpaṇāḥ!"
"Buddhi-yuktaḥ jahāti iha ubhe sukṛta-duṣkṛte tasmāt yogāya yujyasva yogaḥ karmasu kauśalam."⁵⁰ "One who is engaged in devotional service, buddhi-yuktaḥ, gives up, jahāti, both good and bad results, sukṛta-duṣkṛte, in this life, iha! Therefore, tasmāt, engage in this Yoga, yogāya yujyasva! Yoga is the art, kauśalam, in all activities, karmasu!"
"Karma-jam buddhi-yuktāḥ hi phalam tyaktvā manīṣiṇaḥ janma-bandha-vinirmuktāḥ padam gacchanti anāmayam."⁵¹ "Those wise ones, manīṣiṇaḥ, who are engaged in devotional service, buddhi-yuktāḥ, give up, tyaktvā, the results born from actions, karma-jam phalam! They become liberated, janma-bandha-vinirmuktāḥ, from the cycle of birth and death, and reach a state without miseries, padam gacchanti anāmayam!"
Living in Perfect Peace: The Steady-Minded Sage⁵²
Now, Krishna describes what it's like to be a truly wise and steady person, one who understands all this.
"Yadā te moha-kalilam buddhiḥ vyatitariṣyati tadā gantā asi nirvedam śrotavyasya śrutasya ca."⁵² "When your intelligence, buddhiḥ, completely crosses over, vyatitariṣyati, the dense forest of illusion, moha-kalilam, then you will become indifferent, nirvedam gantā asi, to everything you have heard and everything you are yet to hear, śrotavyasya śrutasya ca!" Krishna is saying, when you truly understand, all other sounds and ideas will seem unimportant.
"Śruti-vipratipannā te yadā sthāsyati niścalā samādhau acalā buddhiḥ tadā yogam avāpsyasi."⁵³ "When your intelligence, buddhiḥ, which is sometimes confused by flowery words of the Vedas, śruti-vipratipannā, becomes firm, niścalā, and unwavering, acalā, in spiritual consciousness, samādhau (sa-maa-dhau)—then you will achieve self-realization, yogam avāpsyasi!"
Dr. Suka Dev's Insight: Samādhau is a very important term, kids! It means a state of deep meditation or spiritual consciousness where your mind is perfectly steady and focused on God. Krishna is saying, when your mind is that strong and clear, you'll truly know yourself and God.
Arjuna then asked a very practical question about such a person: "Arjunaḥ uvāca: sthita-prajñasya kā bhāṣā samādhi-sthasya keśava sthita-dhīḥ kim prabhāṣeta kim āsīta vrajeta kim."⁵⁴ Arjuna said: "O Krishna, Keśava! What are the signs, kā bhāṣā, of a person whose intelligence is steady, sthita-prajñasya—one who is fixed in spiritual consciousness, samādhi-sthasya? How does such a person speak, kim prabhāṣeta? How does he sit, kim āsīta? And how does he walk, vrajeta kim?"
Lord Krishna then gave a beautiful description of a truly steady sage: "Śrī-bhagavān uvāca: prajahāti yadā kāmān sarvān pārtha manaḥ-gatān ātmani eva ātmanā tuṣṭaḥ sthita-prajñaḥ tadā ucyate."⁵⁵ "Lord Krishna said: 'O son of Pritha, pārtha! When a person gives up, prajahāti, all desires for sense enjoyment, kāmān sarvān, that are made up by the mind, manaḥ-gatān—and when he is satisfied in his pure soul, ātmani eva ātmanā tuṣṭaḥ—then he is called steady in intelligence, sthita-prajñaḥ tadā ucyate!'"
Dr. Suka Dev's Insight: Sthita-prajñaḥ (sthi-ta-prag-nya) means 'one whose intelligence is fixed or steady.' This is the ideal state Krishna is describing—someone so spiritually focused that nothing can shake them.
"Duḥkheṣu anudvigna-manāḥ sukheṣu vigata-spṛhaḥ vīta-rāga-bhaya-krodhaḥ sthita-dhīḥ muniḥ ucyate."⁵⁶ "One whose mind is not disturbed in miseries, duḥkheṣu anudvigna-manāḥ, and who has no interest in happiness, sukheṣu vigata-spṛhaḥ—one who is free from attachment, vīta-rāga, fear, bhaya, and anger, krodhaḥ—such a sage, muniḥ, is called steady in mind, sthita-dhīḥ!"
"Yaḥ sarvatra anabhisnehaḥ tat tat prāpya śubha-aśubham na abhinandati na dveṣṭi tasya prajñā pratiṣṭhitā."⁵⁷ "One who is without affection everywhere, yaḥ sarvatra anabhisnehaḥ, and who, upon achieving good things, tat tat prāpya śubham, does not praise them, na abhinandati, nor hates bad things, na dveṣṭi aśubham—his perfect knowledge, prajñā, is fixed, pratiṣṭhitā!"
"Yadā saṁharate ca ayam kūrmaḥ aṅgāni iva sarvaśaḥ indriyāṇi indriya-arthebhyaḥ tasya prajñā pratiṣṭhitā."⁵⁸ "When a person withdraws his senses, indriyāṇi, from sense objects, indriya-arthebhyaḥ, completely, sarvaśaḥ, just as a tortoise, kūrmaḥ, pulls its limbs, aṅgāni, into its shell—then his consciousness, prajñā, is fixed, pratiṣṭhitā!"
"Viṣayāḥ vinivartante nirāhārasya dehinaḥ rasa-varjam rasaḥ api asya param dṛṣṭvā nivartate."⁵⁹ "Sense objects, viṣayāḥ, may stop affecting an embodied person, dehinaḥ, who restricts himself from them, nirāhārasya. But the taste for enjoyment, rasaḥ, remains, rasa-varjam. However, api, by experiencing a higher taste, param dṛṣṭvā, that taste for lower things also disappears, nivartate!"
"Yatataḥ hi api kaunteya puruṣasya vipaścitaḥ indriyāṇi pramāthīni haranti prasabham manaḥ."⁶⁰ "O son of Kunti, kaunteya! Even for a wise person, puruṣasya vipaścitaḥ, who tries very hard, yatataḥ hi api, the agitating senses, indriyāṇi pramāthīni, can forcefully carry away the mind, haranti prasabham manaḥ!"
"Tāni sarvāṇi saṁyamya yuktaḥ āsīta mat-paraḥ vaśe hi yasya indriyāṇi tasya prajñā pratiṣṭhitā."⁶¹ "One must control all those senses, tāni sarvāṇi saṁyamya, and remain connected to Me, mat-paraḥ! One whose senses are completely under control, vaśe hi yasya indriyāṇi, his consciousness, prajñā, is fixed, pratiṣṭhitā!"
"Dhyāyataḥ viṣayān puṁsaḥ saṅgaḥ teṣu upajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodhaḥ abhijāyate."⁶² "When a person thinks about sense objects, dhyāyataḥ viṣayān, attachment, saṅgaḥ, develops. From attachment, saṅgāt, desire, kāmaḥ, is born. From desire, kāmāt, anger, krodhaḥ, appears!"
"Krodhāt bhavati sammohaḥ sammohāt smṛti-vibhramaḥ smṛti-bhraṁśāt buddhi-nāśaḥ buddhi-nāśāt praṇaśyati."⁶³ "From anger, krodhāt, comes perfect illusion, sammohaḥ. From illusion, sammohāt, comes confusion of memory, smṛti-vibhramaḥ. From confusion of memory, smṛti-bhraṁśāt, comes loss of intelligence, buddhi-nāśaḥ. And from loss of intelligence, buddhi-nāśāt, one falls down, praṇaśyati!" This is a step-by-step warning, kids, about how letting senses control you can lead to disaster.
"Rāga-dveṣa-vimuktaiḥ tu viṣayān indriyaiḥ caran ātma-vaśyaiḥ vidheya-ātmā prasādam adhigacchati."⁶⁴ "But one who is free from attachment, rāga, and hatred, dveṣa-vimuktaiḥ, moving among sense objects with controlled senses, ātma-vaśyaiḥ vidheya-ātmā—that person attains the mercy of the Lord, prasādam adhigacchati!"
"Prasāde sarva-duḥkhānām hāniḥ asya upajāyate prasanna-cetasaḥ hi āśu buddhiḥ pari avatiṣṭhate."⁶⁵ "When one achieves God's causeless mercy, prasāde, all material miseries, sarva-duḥkhānām, are destroyed, hāniḥ asya upajāyate! For a happy-minded person, prasanna-cetasaḥ, intelligence quickly, āśu, becomes firmly established, buddhiḥ pari avatiṣṭhate!"
"Na asti buddhiḥ ayuktasya na ca ayuktasya bhāvanā na ca abhāvayataḥ śāntiḥ aśāntasya kutaḥ sukham."⁶⁶ "One who is not connected to God has no true intelligence, na asti buddhiḥ ayuktasya! And without that connection, there is no fixed mind in happiness, na ca ayuktasya bhāvanā! Without a steady mind, there is no peace, na ca abhāvayataḥ śāntiḥ! And for one without peace, where is happiness, aśāntasya kutaḥ sukham?"
"Indriyāṇām hi caratām yat manaḥ anuvidhīyate tat asya harati prajñām vāyuḥ nāvam iva ambhasi."⁶⁷ "When the mind, manaḥ, follows the roaming senses, indriyāṇām caratām, it carries away a person's intelligence, tat asya harati prajñām, just as a strong wind, vāyuḥ, carries away a boat, nāvam, on the water, ambhasi!"
"Tasmāt yasya mahā-bāho nigṛhītāni sarvaśaḥ indriyāṇi indriya-arthebhyaḥ tasya prajñā pratiṣṭhitā."⁶⁸ "Therefore, tasmāt, O mighty-armed one, mahā-bāho, one whose senses, indriyāṇi, are completely controlled, nigṛhītāni sarvaśaḥ, from sense objects, indriya-arthebhyaḥ—his intelligence, prajñā, is fixed, pratiṣṭhitā!"
"Yā niśā sarva-bhūtānām tasyām jāgarti saṁyamī yasyām jāgrati bhūtāni sā niśā paśyataḥ muneḥ."⁶⁹ "What is night, yā niśā, for all living beings, sarva-bhūtānām, in that, tasyām, the self-controlled person, saṁyamī, is awake, jāgarti! And what all beings are awake in, yasyām jāgrati bhūtāni, that is night, sā niśā, for the introspective sage, paśyataḥ muneḥ!"
"Āpūryamāṇam acala-pratiṣṭham samudram āpaḥ praviśanti yadvat tadvat kāmāḥ yam praviśanti sarve saḥ śāntim āpnoti na kāma-kāmī."⁷⁰ "Just as waters, āpaḥ, enter the ocean, samudram, which is always being filled, āpūryamāṇam, and remains steady, acala-pratiṣṭham—similarly, tadvat, that person whom all desires, kāmāḥ sarve, enter, yam praviśanti, achieves peace, saḥ śāntim āpnoti! But one who desires to fulfill desires, na kāma-kāmī, does not."
"Vihāya kāmān yaḥ sarvān pumān carati niḥspṛhaḥ nirmamaḥ nirahaṅkāraḥ saḥ śāntim adhigacchati."⁷¹ "That person, yaḥ pumān, who gives up, vihāya, all material desires for sense gratification, kāmān sarvān, and lives without longing, niḥspṛhaḥ, without a sense of ownership, nirmamaḥ, and without false ego, nirahaṅkāraḥ—he attains perfect peace, saḥ śāntim adhigacchati!"
"Eṣā brāhmī sthitiḥ pārtha na enām prāpya vimuhyati sthitvā asyām anta-kāle api brahma-nirvāṇam ṛcchati."⁷² "O son of Pritha, pārtha! This is the spiritual state, eṣā brāhmī sthitiḥ! Achieving this, enām prāpya, one is never bewildered, na vimuhyati! Being situated in this state, sthitvā asyām, even at the end of life, anta-kāle api, one attains the spiritual kingdom of God, brahma-nirvāṇam ṛcchati!"
Wow, kids! What a powerful, mind-opening chapter! Krishna gave Arjuna the absolute essence of spiritual wisdom, explaining that the soul is eternal, how to act without being caught by results, and what it means to be truly wise and peaceful. This is the heart of the Bhagavad Gita!
Next time, we'll dive into Chapter Three, where Krishna will explain more about how we can act in this world with a spiritual purpose. Get ready for more incredible lessons!